Share this book with your friends

Sanskrit Suman / संस्कृत-सुमनं

Author Name: Hirandas Mahar | Format: Paperback | Genre : Poetry | Other Details

विद्वान पाठका:  अर्पितं यः पुस्तकं संस्कृत सुमनः ममाभिव्यक्तिम् संस्कृते संवादं ||
सरलं सुबोधं सुशोधं सुगम्यं भवतु पठितं शुखीजनं ||
अहंमिक्छामि  किन्चित् कथं , पूजाम् , पाकृत वर्णनं || श्रोतुम् समयाभावैन च ऐकत्रंभवंअसंभवं ||अतः पुस्तकं लेखामि तदः यथासमय पठित्वा संदैसं लभतै सर्वत्रं ||
ग्यानं विग्यानं संगीतं प्रीतिम् द्वेशं पूजनं, प्राकृत सौन्दर्य उत्साह वर्धनं च समाहितं  |
संस्कृतं पठितं स्वयं पूजा कारणमिदं दैवभाषा |
सर्वै भाषानाम् भारतवर्षे संस्कृतया समुद्भवैत तथा || ||
यः पठेत् जनः पठितं भवैत्  शुभं सदा ||

Read More...

Sorry we are currently not available in your region. Alternatively you can purchase from our partners

Ratings & Reviews

0 out of 5 ( ratings) | Write a review
Write your review for this book

Sorry we are currently not available in your region. Alternatively you can purchase from our partners

Also Available On

हिरनदास महार

हिरनदास महारस्य जन्म दिनँ|के ,१०-०६-१९६३ कौयलाश्रमिक गृहे अभवत् || तत: मध्यप्रदैशै अधुना छत्तीसगढै मनैन्द्रगढ़ जिलै झगराखाण् छैत्रे नईलेदरी ग्राम तस्य जन्मभूमि असति | प्राथमिक शिक्छा झगराखंडे उच्चतर माध्यमिक शिक्छा मनैन्गढै. च उच्चशिकछा अंबिकेपूरै प्राप्त्वा तथा प्राथमिक मध्यमिक उच्चतर माध्मिक क्रमसः अध्यापन कृत्वा ईश्वी १९८८ वर्षै तः महाविदयालयीन शासकीय सेवै वनस्पति विग्यानस्य प्राध्यापक: अभवत | तदूपरान्त शोथं सगीतं लैखनं कृतवा अनैकं शौधौपाधीनाम् पुरसकाराह् अलभति || 
बहुमखी प्रतिभावान् : प्राध्पकं, वैगयानिकं, भूविद्, सर्पविग्यानी, संस्कृतग्य, गणितग्य, संगीतग्य , कवि, खगौलजीव विग्यानी दार्शनिकं च अस्ति ||

सम्वान सूची:

१ विशैष वयक्तित्व पुरस्कार द्वारा डॅ|. एच सी कोलिन्स. अमरीकी जीवनवृतं समाजं रालैघ उत्तरी कैरौलिना अमेरिका २००० |

२ पी. ऐच-डी. वनस्पति विगयानं पादप जैव विद्युतकी द्वारा गुरूघासीदास विश्व विद्यालय बिलासपुर छ.ग.२००१ |

३ डॅ| अंबेडकर गौरव सम्मान द्वारा श्री नरैश खापर्डे|आदिवासी दलित समाजसंयोजक धमतरी छ.ग. २०१३ |

४ ..विशेष वैग्यानिक सम्मान द्वारा डॅ| ज्योति स्वरूप त्रिपाठी सचिव समग्र विकास वैल्फेयर शोसायटी लखनऊ उ. प्र. २०१९ |

५ कुशल शिक्छक सम्मान द्वारा डॅ| ज्योति स्वरूप त्रिपाठी सचिव समग्र विकास वैल्फेयर शोसायटी लखनऊ उ. प्र. ..२०२० |

६ कुशल शौधार्थी सम्मान द्वारा डॅ| नागेश बनर्जी निदैशक भारतीय विग्यान संस्था बैन्गलोर (कर्नाटक) २०२० |

७ भारतीय उपलब्धि सम्मान द्वारा श्री हरीश्चंद्र अध्यक्छ भारतीय उपलब्धि संस्था वशुन्धरा भवन दिल्ली २०२१ |

८ शौध द्वार तरंग परिचय सम्मानं २०२१ |

९ डी. एस-सी. (मानद) वनस्पति विग्यान खगोलजैविकी द्वारा माननीय कुलपति कामॅनवैल्थ भोकेशनल विश्व विद्यालय टौन्गापट्टू टौन्गा ओशियाना २०२१

१० अंन्तर्राष्ट्रीय वैग्यानिक पदक द्वारा व्हीडीगूड तकनीकी संकाय अभियान्त्रिक विग्यान एवं औषधि विभाग कोयम्बटूर , २०२१ |

 

Read More...

Achievements

+4 more
View All