You cannot edit this Postr after publishing. Are you sure you want to Publish?
Experience reading like never before
Sign in to continue reading.
"It was a wonderful experience interacting with you and appreciate the way you have planned and executed the whole publication process within the agreed timelines.”
Subrat SaurabhAuthor of Kuch Woh Palडॉ. साहित्यस्य नारीवादस्य च जगति प्रतिध्वनितं नाम रमणगोस्वामी एकः असाधारणः कविः अस्ति यस्य वचनेन साहित्यिकपरिदृश्ये अमिटं चिह्नं त्यक्तम् अस्ति। सरलः परोपकारी च पुरुषः गोस्वामी सामाजिकपरिवर्तनार्थं स्वस्य कलमस्य शक्तिशालिनः साधनरूपेण उपयुज्य स्वजीवनं नारीवादाय समर्पितवान् ।
विस्तृतनिर्गमेन सः ६० तः अधिकानि पुस्तकानि लिखितवान्, प्रत्येकं तस्य सृजनात्मकप्रतिभायाः प्रमाणम् । एतेषु "राजकहनी-१" "चन्द्रपुञ्जाः" "राजकोथा" च तस्य केचन प्रसिद्धाः कृतीः इति रूपेण विशिष्टाः सन्ति । एतानि पुस्तकानि स्वस्य उत्तमगद्येन, काव्यसौन्दर्येन च विश्वस्य पाठकानां हृदयं आकर्षितवन्तः ।
गोस्वामी इत्यस्य समीक्षात्मकाः कृतयः अपि तथैव रोचकाः सन्ति । "नारीवादः: मेट् गर्ल्स् इत्यस्य एकः आउटबर्स्ट्" तथा "ए बर्ड्स् आई आफ् द रिसर्च" इति नारीवादस्य जटिलतानां अन्वेषणं कुर्वन्ति, येन पारम्परिकमान्यतानां विश्वासानां च चुनौतीं दत्तवन्तः अन्वेषणात्मकाः दृष्टिकोणाः प्रदत्ताः सन्ति तस्याः समीक्षात्मकविश्लेषणं लैङ्गिकसमानतायाः, महिलाधिकारस्य च विषये प्रवचनस्य पुनः आकारं दातुं महत्त्वपूर्णं जातम् ।
आचार्य रमेन् गोस्वामी
डॉ. साहित्यस्य नारीवादस्य च जगति प्रतिध्वनितं नाम रमणगोस्वामी एकः असाधारणः कविः अस्ति यस्य वचनेन साहित्यिकपरिदृश्ये अमिटं चिह्नं त्यक्तम् अस्ति। सरलः परोपकारी च पुरुषः गोस्वामी सामाजिकपरिवर्तनार्थं स्वस्य कलमस्य शक्तिशालिनः साधनरूपेण उपयुज्य स्वजीवनं नारीवादाय समर्पितवान् ।
विस्तृतनिर्गमेन सः ६० तः अधिकानि पुस्तकानि लिखितवान्, प्रत्येकं तस्य सृजनात्मकप्रतिभायाः प्रमाणम् । एतेषु "राजकहनी-१" "चन्द्रपुञ्जाः" "राजकोथा" च तस्य केचन प्रसिद्धाः कृतीः इति रूपेण विशिष्टाः सन्ति । एतानि पुस्तकानि स्वस्य उत्तमगद्येन, काव्यसौन्दर्येन च विश्वस्य पाठकानां हृदयं आकर्षितवन्तः ।
गोस्वामी इत्यस्य समीक्षात्मकाः कृतयः अपि तथैव रोचकाः सन्ति । "नारीवादः: मेट् गर्ल्स् इत्यस्य एकः आउटबर्स्ट्" तथा "ए बर्ड्स् आई आफ् द रिसर्च" इति नारीवादस्य जटिलतानां अन्वेषणं कुर्वन्ति, येन पारम्परिकमान्यतानां विश्वासानां च चुनौतीं दत्तवन्तः अन्वेषणात्मकाः दृष्टिकोणाः प्रदत्ताः सन्ति तस्याः समीक्षात्मकविश्लेषणं लैङ्गिकसमानतायाः, महिलाधिकारस्य च विषये प्रवचनस्य पुनः आकारं दातुं महत्त्वपूर्णं जातम् ।
The items in your Cart will be deleted, click ok to proceed.